A 399-17 Śṛṅgārasāriṇī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 399/17
Title: Śṛṅgārasāriṇī
Dimensions: 27.5 x 11.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/299
Remarks:


Reel No. A 399-17 Inventory No. 69029

Title Śṛṃgārasāriṇī

Subject Kāvya

Language Sanskrit

Reference SSP p.150b, no. 5599,

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols. 1v–6r

Size 27.5 x 11.1 cm

Folios 6

Lines per Folio 7–8

Foliation figures on theverso, in the upper left-hand margin under the marginal title śṛ.sā. and in the lower right-hand margin under the word rāma

Owner Kāmāridatta

Place of Deposit NAK

Accession No. 1/299 (/2)

Manuscript Features

On the exposure 2 is written kāmāridattasyedaṃ pustakam śṛṃgārasāriṇī

Excerpts

Beginning

śrīgaṇeśāya nāmaḥ ||

jagajjaladhitārakaḥ kṛtikule mudāṃ dhārakaḥ

parābhavavidārakaḥ sukṛtirītisaṃcārakaḥ ||

dviṣa(2)dvanakutḥārakaḥ sakalakhedasaṃhārakaḥ

sadaiva sukhakārakaḥ sphuratu śūlino dārakaḥ 1

kūle modānukūle dina(3)karaduhitur modayan mānavīyaṃ

cetaś cāmīkarā[b]jachavinavalatayāliṃgito līlayaiva ||

chāyābhir nīyamānaḥ pa(4)ramaruciratāṃ cīyamānaḥ phaloghais

tīvraṃ tāpaṃ tanor nas tirayatu lalitaḥ kopi bālas tamālaḥ 2 (fol. 1v1–4)

End

kusuṃbharāgaṃ (8) taṃ prāhur yad apaiti ca śobhate ||

maṃjiṣṭhārāgam āhus taṃ yan nāpaityatiśobhate | iti |

tatra nīlīrāgo yathā | bhūyo bhūyaḥ (9) śravaṇadivasāc ciṃtitaś cārubuddhyā

dhyānād ārāt katham api mayā nātha sākṣāt kṛtosi ||

sadyaḥ saṃgātadanuvidhi- (!) ||| (fol. 6r7–9)

=== Colophon ===(fol. )

Microfilm Details

Reel No. A 399/17

Date of Filming 18-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-06-2007

Bibliography