A 399-17 Śṛṅgārasāriṇī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 399/17
Title: Śṛṅgārasāriṇī
Dimensions: 27.5 x 11.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/299
Remarks:
Reel No. A 399-17 Inventory No. 69029
Title Śṛṃgārasāriṇī
Subject Kāvya
Language Sanskrit
Reference SSP p.150b, no. 5599,
Manuscript Details
Script Devanagari
Material paper
State incomplete, available fols. 1v–6r
Size 27.5 x 11.1 cm
Folios 6
Lines per Folio 7–8
Foliation figures on theverso, in the upper left-hand margin under the marginal title śṛ.sā. and in the lower right-hand margin under the word rāma
Owner Kāmāridatta
Place of Deposit NAK
Accession No. 1/299 (/2)
Manuscript Features
On the exposure 2 is written kāmāridattasyedaṃ pustakam śṛṃgārasāriṇī
Excerpts
Beginning
śrīgaṇeśāya nāmaḥ ||
jagajjaladhitārakaḥ kṛtikule mudāṃ dhārakaḥ
parābhavavidārakaḥ sukṛtirītisaṃcārakaḥ ||
dviṣa(2)dvanakutḥārakaḥ sakalakhedasaṃhārakaḥ
sadaiva sukhakārakaḥ sphuratu śūlino dārakaḥ 1
kūle modānukūle dina(3)karaduhitur modayan mānavīyaṃ
cetaś cāmīkarā[b]jachavinavalatayāliṃgito līlayaiva ||
chāyābhir nīyamānaḥ pa(4)ramaruciratāṃ cīyamānaḥ phaloghais
tīvraṃ tāpaṃ tanor nas tirayatu lalitaḥ kopi bālas tamālaḥ 2 (fol. 1v1–4)
End
kusuṃbharāgaṃ (8) taṃ prāhur yad apaiti ca śobhate ||
maṃjiṣṭhārāgam āhus taṃ yan nāpaityatiśobhate | iti |
tatra nīlīrāgo yathā | bhūyo bhūyaḥ (9) śravaṇadivasāc ciṃtitaś cārubuddhyā
dhyānād ārāt katham api mayā nātha sākṣāt kṛtosi ||
sadyaḥ saṃgātadanuvidhi- (!) ||| (fol. 6r7–9)
=== Colophon ===(fol. )
Microfilm Details
Reel No. A 399/17
Date of Filming 18-07-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-06-2007
Bibliography